नमो तस्स भगवतो अरहतो सम्मासम्बुद्धस्स.
जिनधातु पूजना गाथा
साधूति भन्ते, मयं भगवन्तं,सत्थारं सब्बञ्ञुतञ्ञाणं,
सासनस्स धजभूतं,दन्तधातुं पूजयाम.
बुद्धस्स दन्तधातुं,बुद्धाभिसेकमुत्तमं,
अञ्जलिं पग्गहेत्वान,पसन्नचित्तेन पूजयाम.
आनन्द-थेर-दिन्नानि,पवत्तानि महिद्धिकानि,
दाठाधातुयो वन्दाम,सम्मासम्बुद्धपूजिता.
या दाठा खन्धतो जाता,सीहासने निसिन्नस्स,
तथागतस्स धातुयो,वन्दामि तं जिनस्स'हं.
या दाठा मुखतो जाता,धम्मचक्कप्पवत्तिनो,
पभंकरस्स लोकस्स,पूजयामि महामुने.
इमाहि पूजागाथाहि,सक्कारं करोमहं,
दाठाधातुस्स पामोज्जा,सुखितं होतु सब्बदा.
पूजनारहं भिक्खूनं,धम्मासमि नाम अहं,
सद्धाय पग्गहीतो हुत्वा,पूजेति जिनधातुयो.
ब्य् भिक्खु धम्मसमि (इन्दसोम सिरिदन्तमहापालक)