ဝန္ဒာမိ

vandāmi cetiyaṃ sabbaṃ, sabbaṭṭhānesu patiṭṭhitaṃ. Ye ca dantā atītā ca, ye ca dantā anāgatā, paccuppannā ca ye dantā, sabbe vandāmi te ahaṃ.

Monday, June 16, 2025

Jinadhātu pūjanā gāthā

 


namo tassa bhagavato arahato sammāsambuddhassa.

Jinadhātu pūjanā gāthā

sādhūti bhante, mayaṃ bhagavantaṃ,satthāraṃ sabbaññutaññāṇaṃ,

sāsanassa dhajabhūtaṃ,dantadhātuṃ pūjayāma.

Buddhassa dantadhātuṃ,buddhābhisekamuttamaṃ,

añjaliṃ paggahetvāna,pasannacittena pūjayāma.

Ānanda-thera-dinnāni,pavattāni mahiddhikāni,

dāṭhādhātuyo vandāma,sammāsambuddhapūjitā.

Yā dāṭhā khandhato jātā,sīhāsane nisinnassa,

tathāgatassa dhātuyo,vandāmi taṃ jinassa'haṃ.

Yā dāṭhā mukhato jātā,dhammacakkappavattino,

pabhaṃkarassa lokassa,pūjayāmi mahāmune.

Imāhi pūjāgāthāhi,sakkāraṃ karomahaṃ,

dāṭhādhātussa pāmojjā,sukhitaṃ hotu sabbadā.

Pūjanārahaṃ bhikkhūnaṃ,dhammāsami nāma ahaṃ,

saddhāya paggahīto hutvā,pūjeti jinadhātuyo.

 by bhikkhu dhammasami (indasoma siridantamahāpālaka)