Question: Pārami 30 (30 Practices of Perfection)
Opening Verses
အာယန္တု ဘောန္တော ဣဓ ဒါန သီလ နိက္ခမ္မ ပညာ ဝီရိယ ခန္တီ သစ္စ အဓိဋ္ဌာန မေတ္တာ ဥပေက္ခာ ယုယ ဝေါ ဂဏှာထ အာဝုဓာနီတိ။
Āyantu bhonto idha dāna sīla nekkhamma paññā vīriya khanti sacca adhiṭṭhāna mettā upekkhā yuddhāya vo gaṇhatha āvudhānī’ti.
The Ten Perfections (Dasapāramī)
Dāna Pāramī (Perfection of Generosity)
Iti pi so Bhagavā dānapāramī-sampanno, dānupapāramī-sampanno, dānaparamatthapāramī-sampanno, buddho mettā mahiddhi karuṇā muditā upekkhā pāramī-sampanno.
Sīla Pāramī (Perfection of Morality)
Iti pi so Bhagavā sīlapāramī-sampanno, sīlupapāramī-sampanno, sīlaparamatthapāramī-sampanno, buddho mettā mahiddhi karuṇā muditā upekkhā pāramī-sampanno.
Nekkhamma Pāramī (Perfection of Renunciation)
Iti pi so Bhagavā nekkhammapāramī-sampanno, nekkhammupapāramī-sampanno, nekkhammaparamatthapāramī-sampanno, buddho mettā mahiddhi karuṇā muditā upekkhā pāramī-sampanno.
Paññā Pāramī (Perfection of Wisdom)
Iti pi so Bhagavā paññāpāramī-sampanno, paññupapāramī-sampanno, paññāparamatthapāramī-sampanno, buddho mettā mahiddhi karuṇā muditā upekkhā pāramī-sampanno.
Viriya Pāramī (Perfection of Energy)
Iti pi so Bhagavā vīriyapāramī-sampanno, vīriyupapāramī-sampanno, vīriyaparamatthapāramī-sampanno, buddho mettā mahiddhi karuṇā muditā upekkhā pāramī-sampanno.
Khanti Pāramī (Perfection of Patience)
Iti pi so Bhagavā khantipāramī-sampanno, khantupapāramī-sampanno, khantiparamatthapāramī-sampanno, buddho mettā mahiddhi karuṇā muditā upekkhā pāramī-sampanno.
Sacca Pāramī (Perfection of Truthfulness)
Iti pi so Bhagavā saccapāramī-sampanno, saccupapāramī-sampanno, saccaparamatthapāramī-sampanno, buddho mettā mahiddhi karuṇā muditā upekkhā pāramī-sampanno.
Adhiṭṭhāna Pāramī (Perfection of Determination)
Iti pi so Bhagavā adhiṭṭhānapāramī-sampanno, adhiṭṭhānupapāramī-sampanno, adhiṭṭhānaparamatthapāramī-sampanno, buddho mettā mahiddhi karuṇā muditā upekkhā pāramī-sampanno.
Mettā Pāramī (Perfection of Loving-Kindness)
Iti pi so Bhagavā mettāpāramī-sampanno, mettupapāramī-sampanno, mettāparamatthapāramī-sampanno, buddho mettā mahiddhi karuṇā muditā upekkhā pāramī-sampanno.
Upekkhā Pāramī (Perfection of Equanimity)
Iti pi so Bhagavā upekkhāpāramī-sampanno, upekkhupapāramī-sampanno, upekkhāparamatthapāramī-sampanno, buddho mettā mahiddhi karuṇā muditā upekkhā pāramī-sampanno.
Additional Perfections (Expanded List)
Dasa Pāramī (Ten Perfections Summary)
Iti pi so Bhagavā dasapāramī-sampanno, dasupapāramī-sampanno, dasaparamatthapāramī-sampanno, buddho mettā mahiddhi karuṇā muditā upekkhā pāramī-sampanno.
Thirty Perfections (Tinsapāramī)
Iti pi so Bhagavā tiṃsapāramī-sampanno.
13-17. Five Great Sacrifices (Pañca Mahāpariccāga)
- Dhana-pariccāga-dāna-pāramī (Wealth sacrifice)
- Aṅga-pariccāga-dāna-pāramī (Limb sacrifice)
- Jīvita-pariccāga-dāna-pāramī (Life sacrifice)
- Putta-pariccāga-dāna-pāramī (Child sacrifice)
- Bhariyā-pariccāga-dāna-pāramī (Spouse sacrifice)
18-20. Threefold Conduct (Tisso Cariyā)
- Buddhattha-cariyā-pāramī (For Buddhahood)
- Ñātatta-cariyā-pāramī (For relatives' welfare)
- Lokattha-cariyā-pāramī (For world welfare)
21-23. Threefold Good Conduct (Tividha Su-carita)
- Kāya-sucarita (Good bodily deeds)
- Vacī-sucarita (Good verbal deeds)
- Mano-sucarita (Good mental deeds)
All Virtues Combined
Iti pi so Bhagavā buddho anantāguṇo…
Final Closing
Iti pi so Bhagavā…