"सम्मासम्बुद्धस्स धातुयो रक्खितुं कतं महासच्चवचनपञ्ञापनं धातुधारकेन"
"धातुधारणञ्च रक्खणसम्मति पञ्ञापनं सत्थु धातुयो परिस्सावनं पटिजाननं
सब्बेसं सत्तानं - मनुस्सानञ्च देवतानञ्च, रूपिनो अरूपिनो च - अञ्जली पग्गय्ह सुणन्तु.
इदानि, इमस्मिं धम्मरक्खणकाले, पापकम्मानं उब्बेगेन च धातूनं उपद्दवेन पीळियमाने, अहं - योहं सत्थु धातूनं मानुस-धातुधारको, सब्बचित्तेन इमं सच्चवचनं पकासयामि."
"धातुयो अपराधं पटिच्च, देवतानं यक्खानञ्च रक्खापटिपत्तिं याचामि.
यथा पुब्बे, चातुमहाराजिकदेवा, यक्खगणा, चेतियदेवता च सत्थु धातुयो रक्खिंसु, एवं-इदानि पि, तुम्हाकं करणीयं पतिपज्जथ.
आपदाय धातूनं, माकं रक्खाय, कालमापज्जित्वा अकालचरितानं पुरतो दुक्करं अकासिंसु. इदानि, तुम्हे अप्पटिवाणा हुत्वा धातुयो रक्खथ."
"धातुयो अपराधं करोन्ता - यथारूपं वा अनारूपं वा - सब्बं अपराधं पटिविज्झन्तु.
येसं चेतसा वा कायेन वा वाचाय वा, धातुयो उपघातं करोन्ति, ते मा पमादा मोचयन्तु. धम्मेन देवतानं अधिकारो एत्थ वत्तति."
अहं, मानुसधातुधारको, मम रक्खापटिपत्तिं पुनप्पुनं पकासयामि.
भगवतो धातुयो सब्बप्पकारतो रक्खिस्सामि, धम्मेन, विनयेन, समचित्तेन च.
अनुबुद्धानञ्च ओवादे ठत्वा, इमं धम्मानुधम्मं धारेन्तो, अपरिमाणं हितसुखं जनेस्सामि.
एस मे सच्चवचनो ञातिपञ्ञत्ति, देवतानं सकलदस्सनं होतु.
भगवतो, धम्मसङ्घस्स च रक्खा सदा जयतु.
सत्थु धातुयो दीघायुकं पालेतु - इध लोके अनागते च.
इस्सरियट्ठाने दिन्नो: सोळस-पण्णरसम दिवसं, जेट्ठमासस्स
(खरचन्हच: ज्वनल १७ रक, २०२५, बुद्धसक्कराज: २५६९)
धातुधारको: भिक्खु धम्मसमि (इन्दसोम सिरिदन्तमहापालक)
साकच्छितो: देवगणा, यक्खा, सीलवत्थेरा च